Śīlaskandhanirdeśaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शीलस्कन्धनिर्देशपरिवर्तः

śīlaskandhanirdeśaparivartaḥ |



tasmāttarhi kumāra ya ākāṅkṣedbodhisattvo mahāsattvaḥ kimityahaṃ sukhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyamiti, tena kumāra bodhisattvena mahāsattvena śīlaskandhe supratiṣṭhitena bhavitavyam, sarvabodhisattveṣu ca śāstṛpremasaṃjñā upasthāpayitavyā ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

yaḥ śīlaskandhe pratiṣṭhitu bodhisattvo

hitaiṣicitto vicarati cārikāyām |

kṣipraṃ sa gatvā abhiratibuddhakṣetraṃ

kṣāntiṃṃ labhitvā bhaviṣyati dharmarājaḥ || 1 ||

tasmāt samagrā bhavatha aduṣṭacittāḥ

sarve ca bhogā satata manāpakārī |

dṛṣṭvā ca buddhān śirighana aprameyān

bodhiṃ spṛśitvā bhaviṣyatha dharmasvāmī || 2 ||

tasmācchruṇitvā ima vara ānuśaṃsān

dṛṣṭā ca bhikṣūn parama suśīlavantā |

niḥśāṭhiyeno vidu sada sevitavyāḥ

samādhiptāptā bhaviṣyatha nocireṇa || 3 ||

sacennidhānāparimitāpramāṇa

pūrṇā bhaveyu maṇiratanebhi saptaiḥ |

tathaiva bhūyo ratanavarāṇa pūrṇāḥ

kṣetrā bhaveyurvālikagaṅgatulyāḥ || 4 ||

dānādhimukto bhaviya sa bodhisattva

ekaika rātriṃdivamiha dānu dadyāt |

evaṃ dadan so bahuvidha kalpakoṭīḥ

no viṣṭhitaḥ syād vālika gaṅgatulyāḥ || 5 ||

yaśco samādhiṃ imumiha bodhisattvo

śrutvāna dhāreta sugatavarāṇa gañjam |

yaḥ puṇyaskandho bhavati gṛhītu teno

tat sarvadānaṃ kalamapi nānubhoti || 6 ||

eṣo varo anupama puṇyaskandho

jñānasya kośa aparimitākaropama |

śrāddho naro yo imu ānulomikaṃ

dhāreyya agraṃ imu virajaṃ samādhim || 7 ||

dhāreyya eta viraja samādhi śānta

mahādhano bhavati sa bodhisattvaḥ |

mahāsamudro bahuvidharatanasya ākaro

na tasya puṇyasya pramāṇamasti || 8 ||

varehi dharmehi acintiyehi

saṃbṛhito vuccati bodhisattvaḥ |

na tasya bodhāya kadāci saṃśayo

ya uddiśeyāti imaḥ samādhim || 9 ||

saṃsthāpya lokācariyaṃ vināyakaṃ

buddhaṃ mahākāruṇikaṃ svayaṃbhuvam |

yaḥ puṇyaskandhena vareṇupeto

acintiyo yasya pramāṇu nāsti || 10 ||

na uttaro tasya ca sattva kaścit

mahāsahasrāya kadāci vidyate |

yaḥ puṇyaskandhena samo bhaveta

jñānena vāsādṛśācintiyena || 11 ||

anyatra yaḥ śrutva samādhimetaṃ

dhāreyya vāceyya paryāpuṇeyyā |

paryeṣamāṇo'tula budhabodhiṃ

na tasya jñānena samo bhaveta || 12 ||

sacet kumārā siya ayu dharmarūpa

yaḥ puṇyaskandho upacitu tena bhoti |

dhāratu vācetu imaṃ samādhiṃ

na so viceyyā iha pṛthulokadhātuṣu || 13 ||

tasmāt kumāreha ya bodhisattvo

ākāṅkṣate pūjitu sarvabuddhān |

asaṅganirdeśapadārthakovido

atīta utpanna tathāgatāṃśca

dhāretu vācetu imaṃ samādhim || 14 ||

eṣā hi sā bodhi tathāgatānāṃ

śraddhehi mahyaṃ vacanaṃ kumārāḥ |

na bhāṣate vācamṛṣāṃ tathāgato

na hīdṛśāḥ sattva mṛṣāṃ vadanti || 15 ||

yasmin mayā śodhitu ātmagrāho

itaḥ pure kalpaśatānacintiyān |

śreṣṭhā carantena pi bodhicārikāṃ

paryeṣamāṇena imāṃ samādhim || 16 ||

tasmādimaṃ śrutva atha dharmagañjaṃ

yaḥ sūtrakoṭīnayutāna āgamaḥ |

yaḥ puṇyaskandho vipulo acintiyo

yeno laghuṃ budhyati buddhajñānam || 17 ||

sarveṣa sūtrāṇidamagrasūtra-

macintiyasyo kuśalasya ākaram |

paryantu dharmāṇa na teṣa labhyate

yāṃ so sadā nirdiśate viśāradaḥ || 18 ||

chinditva bhinditva mahāsahasraṃ

śakyaṃ gaṇetuṃ paramāṇusaṃcayaḥ |

na tveva te sūtraśatā acintiyān

pramātu yaṃ bhāṣati so aviṣṭhitaḥ || 19 ||

āśvāsa praśvāsa gaṇetu śakyaṃ

sarveṣa sattvāniha buddhakṣetre |

paryantu sūtrāṇa na teṣa śakyaṃ

yān bhāṣate so'tra samādhiye sthitaḥ || 20 ||

buddhāna kṣetrā yatha gaṅgavālikā

ye teṣa sattvā gati teṣūpapannāḥ |

gaṇetu te śakyamathāpi cintituṃ

na teṣa sūtrāṇa ya nityu bhāṣate || 21 ||

gaṇetu śakyamita kalpakoṭibhiḥ

mahāsamudreṣviha yātti vālikāḥ |

nadīṣu kuṇḍeṣu hradeṣu tadvad

ananta sūtrānta sa yat prabhāṣate || 22 ||

śakyaṃ gaṇetuṃ bahukalpakoṭiṣu

ya āpaskandhaḥ sada tatra tiṣṭhati |

śatāya bhinnāya vālāgrakoṭiyo

svarāṅga teṣāṃ na tu śakyu sarvaśaḥ || 23 ||

śakyaṃ gaṇetuṃ bahukalpakoṭibhi-

rye sattva āsan purimeṇa tatra |

ya ātmabhāve vinibaddhasārā

na teṣa sūtrāntanirhāra jānitum || 24 ||

gaṇetu śakyaṃ ruta sarvaprāṇināṃ

ye santi sattvā daśasu diśāsu |

na śakyu sūtrānta gaṇetu tasya

yad bhāṣate'sau satatamaviṣṭhitaḥ || 25 ||

sarveṣa dharmāṇa nideśu jānati

niruktinirdeśapadārthakovidaḥ |

viniścaye bhūtanayeṣu śikṣito

viśālabuddhiḥ sada harṣaprajñaḥ || 26 ||

abhinnabuddhirvipulārthacintī

acintya cinteti sadā prajānati |

ghoṣasvabhāvaṃ pṛthu sarva jānatī

śabdāṃśca tān nirdiśato na sajjati || 27 ||

asakta so vuccati dharmabhāṇako

na sajjate sarvajagasya bhāṣataḥ |

praśnāna nirdeśapadehi kovidaḥ

tathāhi teno paramārthu jñātaḥ || 28 ||

ekasya sūtrasyupadeśakoṭiyo

acintiyāṃ niordiśato na sajjati |

asaṅganirdeśapadārthakovido

bhāṣantu so parṣagato na sajjate || 29 ||

yaḥ susthito bhoti iho samādhiye

sa bodhisattvo bhavatī akampiyaḥ |

dharme balādhānaviśeṣaprāptaḥ

karoti so'rthaṃ bahuprāṇakoṭinām || 30 ||

yathaiva meruracalo akampiyaḥ

sarvehi vātehi na śakya kampitum |

tathaiva bhikṣurvidu dharmabhāṇakaṃ

kampetu śakyaṃ na parapravādibhiḥ || 31 ||

mahāsahasreṣviha lokadhātuṣu

ye parvatā ukta akampanīyāḥ |

te śakya vātena prakampanāya

na tveva dharme sthitu śūnyi bhikṣuḥ || 32 ||

ya śūnyatāyāṃ satataṃ prayukto

buddhāna eṣo niyataṃ vihāraḥ |

prajānatī niścitu dharma śūnyāṃ

sa sarvavādībhi na śakyu kṣobhitum || 33 ||

akampiyo bhoti parapravādibhiḥ

savapravādehi anābhibhūtaḥ |

anābhibhūtaśca aninditaśca

imumuddiśitvāna samādhi śāntam || 34 ||

gatiṃ gato bhoti sa śunyatāyāṃ

sarveṣu dharmeṣu na kāṅkṣate'sau |

anantajñāne sada supratiṣṭhito

imumuddiśitvāna samādhi śāntam || 35 ||

balāni bodhyaṅga na tasya durlabhā

pratisaṃvido ṛddhividhī acintiyā |

abhijña no tasya bhavanti durlabhā

dhāretva vācetva ima samādhim || 36 ||

bhavābhivṛttasya na tasya durlabhaṃ

anantajñānena jināna darśanam |

saṃbuddha koṭīnayutānacintiyān

so drakṣyate etu samādhi dhārayan || 37 ||

sarveṣa co teṣa jināna antike

sa śroṣyate etu samādhi śāntam |

vareṇa jñānena upetu bheṣyatī

pratisaṃvidāsu vaśa pāramiṃ gataḥ || 38 ||

saced bhavenmaṇiratanāna pūrṇā

mahāsahasrā iya lokadhātuḥ |

ye divya śreṣṭhā maṇiratanāḥ pradhānā

heṣṭaṃ upādāya bhavāgru yāvat || 39 ||

yāvanta kṣetrā bahuvidha te anantā

jāmbūnadāsaṃstṛta pūrṇa sarve |

dānaṃ dade jinavareṣu sarvaṃ

bhūmītalādupari bhavāgra yāvat || 40 ||

yāvanti santi bahu vividhā hi sattvā

dānaṃ dadeyurvividhamanantakalpān |

buddhāna dadyuḥ satatamaviṣṭhihanto

bodhyarthiko co daditu dānaskandham || 41 ||

yaścaiva bhikṣurabhiratu śūnyatāyāṃ

buddhānnamasye daśanakhaprāñjalīyo |

na sa dānaskandhaḥ purimaku yāti saṃkhyāṃ

yaḥ śūnyatāyāmabhiratu bodhisattvaḥ || 42||

taṃ co labhitvā sa hi naru puṇyavanto

dānaṃ dadeti vipulu janetva śraddhām |

paryeṣamāṇo atuliya buddhabodhiṃ

aupamyametaṃ kṛtu puruṣottamena || 43 ||

yaśco samādhimimu varu śreṣṭha gṛhṇe-

ccatuṣpadāṃ gātha sa tuṣṭacittaḥ |

yaḥ puṇyaskandho upacitu tena bhoti

tat sarvadānaṃ śatimakalā nu bhoti || 44 ||

na tāva śīghraṃ pratilabhi buddhajñānaṃ

dānaṃ dadet so hitakaru bodhisattvaḥ |

aśrutva etaṃ viraju samādhi śāntaṃ

yatha śrutva śīghraṃ labhati sa buddhajñānam || 45 ||

yaśco labhitvā imu vara śāntabhūmiṃ

śrutasya gotraṃ imu virajaṃ samādhim |

puryāpuṇeyyā pramuditu bodhisattvaḥ

sa śīghrametaṃ pratilabhi buddhajñānam || 46 ||

yo'pī nidhānaṃ pratilabhi evarūpaṃ

kṣetrānanantān yathariva gaṅgavālikāḥ |

te co bhaveyurmaṇiratanāna pūrṇā

divyāna co tathapi ca mānuṣāṇām || 47 ||

durdharṣu so bhoti prebhūtakośo

mahādhano dhanaratanenupetaḥ |

yo bodhisattvo labhati imaṃ samādhiṃ

paryāpuṇantaḥ satatamatṛptu bhoti || 48 ||

rājyaṃ labhitvā paramasamṛddha sphītaṃ

na tena tuṣṭo bhavati kadāci vijñaḥ |

yathā labhitvā imu virajaṃ samādhiṃ

tuṣṭo udagro bhavati sa bodhisattvaḥ || 49 ||

te te dharmadharā bhavanti satataṃ buddhāna sarvajñināṃ

dhārentī varadharmanetri vipulāṃ kṣīṇāntakāle tathā |

dharmakośadharā mahāmatidharāḥ sarvajñagañjaṃdharāḥ

te te sattva sahasrakoṭiniyutāṃstoṣanti dharmasvaraiḥ || 50 ||

te te śīladhanenupeta matimān śikṣādhanāḍhyā narāḥ

te te śīlavrate sthitā abhiratā dharmadrumasyāṅkurāḥ |

te te raktakaṣāyacīvaradharā naiṣkramyatuṣṭāḥ sadā

te te sattvahitāya apratisamāḥ sarvajñatāṃ prasthitāḥ || 51 ||

te te dānta sudānta sattvadamakā damathenupetāḥ sadā

te te śānta suśāntatāmanugatāḥ śāntapraśāntendriyāḥ |

te te supta prasupta sattva satataṃ dharmasvanairbodhayī

bodhitvā varaśreṣṭha dharmaratanaiḥ sattvān pratiṣṭhāpayī || 52 ||

te te dānapatī bhavanti satataṃ sada muktatyāgī vidu

te te matsariyairna saṃvasi mahātyāge ramante sadā |

te te sattva daridra dṛṣṭva dukhitān bhogehi saṃtarpayī

te te sattvahite sukhāya satataṃ sarvajñatāṃ prasthitāḥ || 53 ||

te te āhani dharmabheri vipulāṃ jñāne sadā śikṣitāḥ

chindantī jana sarva saṃśayalatāṃ jñāne sadā prasthitāḥ |

te te suśruta dharmadhāri virajā sūtrāntakoṭīśatān

parṣāyāṃ sthita āsane matidharāḥ pravyāharī paṇḍitāḥ || 54 ||

te te bhonti bahuśrutāḥ śrutidharāḥ saṃbuddhadharmaṃdharāḥ

kośān dharmamayān dharanti munināṃ dharmānnidhāne ratāḥ |

te te bhonti viśālaprajña vipulāṃ prīitiṃ janenti sadā

deśentā varadharma śānta nipuṇaṃ nairyāṇikaṃ durdṛśam || 55 ||

te te dharmamadharmajñeya matimān dharme sthitāḥ sūratāḥ

dharmarājyi praśāsi apratisamā varadharmacārī sadā |

te te bhonti viśiṣṭadharmagurukā gurugaurave ca sthitāḥ

dharme nagavare sthitā matidharā dharmadhvajocchrāyikāḥ || 56 ||

te te matta pramatta sattva satataṃ dṛṣṭvā pramāde sthitān

dṛṣṭvā caiva pranaṣṭa utpathagatān saṃsāramārge sthitān |

teṣū maitra janitvudāra karuṇā muditāpyupekṣā sthitā

teṣāṃ mārgavaraṃ pradarśayi śivamaṣṭāṅgikaṃ durdṛśam || 57 ||

te tu nāva karitva dharma sudṛḍhāṃ dhārenti sattvān bahūn

udyantān mahārṇaveṣu patitān saṃsārasrotogatān |

bodhyaṅgā bala indriyaiḥ kavacitāḥ saddharmanāvāruhāḥ

tīre pārami kṣema nityamabhaye sthāpenti sattvān sadā || 58 ||

te te vaidyavarā vrateṣu caritā vaidyottamā vedakā

vidyājñānavimuktipāragamitā saddharmabhaiṣajyadāḥ |

dṛṣṭvā sattva gilāna nekavividhai rogaiḥ samabhyāhatān

teṣāṃ dharmavirecanaṃ dadati taddharmaiścikitsanti tān || 59 ||

te te vādi apavādimathanā lokendra vāgīśvarāḥ

sarvajñeyaprabhaṃkarā matidharā varajñānabhūmisthitāḥ |

śūra jñānabalā balapramathanāḥ saṃvarṇitā jñānibhiḥ

jñāneno bahusattvakoṭiniyutāṃstoṣyanti dharme sthitāḥ || 60 ||

te te'dhipati sārthavāha vipadaḥ sattvāna trāṇārthikāḥ

dṛṣṭvā sattva pramūḍha mārgaratane sada mārapāśe sthitāḥ |

teṣāṃ mārgavaraṃ prakāśayi śivaṃ kṣemaṃ sadā nirvṛtī

yena jñānapathena nenti kuśalān bahusattvakoṭīśatān || 61 ||

te te lenu bhavanti trāṇu śaraṇaṃ cakṣuḥ pradīpaṃkarāḥ

bhītānāmabhayapradāśca satataṃ trastāna cāśvāsakāḥ |

te'tiduḥkhita sattva jñātva paramān jātyandhabhūtānimān

dharmāloku karonti dharmaratane bhūtanaye śikṣitāḥ || 62 ||

ye ye śilpavarā jage bahukarāḥ sattvāna arthāvahā

yebhiḥ sattva sadā bhavanti sukhitāḥ śilpeṣu saṃśikṣitāḥ |

śikṣāpāramitāṃ gatāḥ sukuśalā āścaryaprāptādbhutā

ye bodhīnabhiprasthitā matidharā lokasya cakṣurdadāḥ || 63 ||

no te tṛpta kadācidapratisamā varabuddhadharmaśrutāḥ

śīlakṣāntisamādhipāragamitā gambhīradharmaśrutāḥ |

no tṛptāśca pareṣu dharmaratanaṃ te deśayantaḥ śivaṃ

mokṣopāyu pravarṣamāṇu varṣaṃ dharmairnarāṃstarpayī || 64 ||

yāvanto bahu sattva teṣupagatā dharmārthikāḥ paṇḍitāḥ

śroṣyāmo varadharmaśreṣṭharatanaṃ mārgaṃ ṛjuṃ añjasam |

teṣāṃ chindiṣu saṃśayān matiadharā dharmeṇa saṃtoṣayī

śīlakṣāntisamādhipāramigatā jānanta sattvaśayān || 65 ||

jñānī jñānavarāgra pāramigatāḥ sattvāśaye kovidāḥ

jānantaḥ parasattvacittacaritaṃ yeṣāṃ kathā yādṛśī |

ye ye jñānakathāya sattvanayutā varadharmacakṣurlabhāḥ

te te jñānaviśeṣapāramigatā mārgopadeśaṃkarāḥ || 66 ||

mārā koṭisahasra teṣa viduṣāṃ cittaṃ pi no jāniṣu

ākāśe yatha pakṣiṇāṃ padagatiṃ jñātuṃ na śakyā kvacit |

śāntā dānta praśānta jñānavaśino āryasmi jñāne sthitāḥ

sarvān māra nihatya śūra vṛṣabhā budhyanti bodhiṃ śivām || 67 ||

ṛddhipāramiprāpta bhonti satataṃ gacchanti kṣetrān śatān

paśyanti bahubuddhakoṭiniyutān gaṅgā yathā vālikāḥ |

cakṣusteṣa na sajjate daśadiśe paśyanti rūpān bahu

ye co sattva daśaddiśe bhavasthitāḥ sarveṣa te nāyakāḥ || 68 ||

te tasyo bhaṇi ānuśaṃsa sakalāṃ kalpāna koṭīśatān

no co pūrvacarīya varṇa kṣapaye pratibhānato bhāṣato |

buddhānāṃ dhanamakṣayaṃ suvipulaṃ jñānasya co sāgaraṃ

yo etaṃ virajaṃ samādhimatulaṃ dhāreya kaścinnaraḥ || 69 ||



iti śrīsamādhirāje śīlaskandhanirdeśaparivartaḥ ṣaṭatriṃśatitamaḥ || 36 ||